Original

पादाता निहता भूमौ शिश्यिरे रुधिरोक्षिताः ।संभग्ना इव वातेन कर्णिकाराः सुपुष्पिताः ॥ ४९ ॥

Segmented

पादाता निहता भूमौ शिश्यिरे रुधिर-उक्षिताः संभग्ना इव वातेन कर्णिकाराः सु पुष्पिताः

Analysis

Word Lemma Parse
पादाता पादात pos=n,g=m,c=1,n=p
निहता निहन् pos=va,g=m,c=1,n=p,f=part
भूमौ भूमि pos=n,g=f,c=7,n=s
शिश्यिरे शी pos=v,p=3,n=p,l=lit
रुधिर रुधिर pos=n,comp=y
उक्षिताः उक्ष् pos=va,g=m,c=1,n=p,f=part
संभग्ना सम्भञ्ज् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
वातेन वात pos=n,g=m,c=3,n=s
कर्णिकाराः कर्णिकार pos=n,g=m,c=1,n=p
सु सु pos=i
पुष्पिताः पुष्पित pos=a,g=m,c=1,n=p