Original

रथाश्वद्विपहीनांस्तु तान्भीमो गदया बली ।एकविंशतिसाहस्रान्पदातीनवपोथयत् ॥ ४७ ॥

Segmented

रथ-अश्व-द्विप-हातान् तु तान् भीमो गदया बली एकविंशति-साहस्रान् पदातीन् अवपोथयत्

Analysis

Word Lemma Parse
रथ रथ pos=n,comp=y
अश्व अश्व pos=n,comp=y
द्विप द्विप pos=n,comp=y
हातान् हा pos=va,g=m,c=2,n=p,f=part
तु तु pos=i
तान् तद् pos=n,g=m,c=2,n=p
भीमो भीम pos=n,g=m,c=1,n=s
गदया गदा pos=n,g=f,c=3,n=s
बली बलिन् pos=a,g=m,c=1,n=s
एकविंशति एकविंशति pos=n,comp=y
साहस्रान् साहस्र pos=a,g=m,c=2,n=p
पदातीन् पदाति pos=n,g=m,c=2,n=p
अवपोथयत् अवपोथय् pos=v,p=3,n=s,l=lan