Original

जातरूपपरिच्छन्नां प्रगृह्य महतीं गदाम् ।अवधीत्तावकान्योधान्दण्डपाणिरिवान्तकः ॥ ४६ ॥

Segmented

जातरूप-परिच्छन्नाम् प्रगृह्य महतीम् गदाम् अवधीत् तावकान् योधान् दण्ड-पाणिः इव अन्तकः

Analysis

Word Lemma Parse
जातरूप जातरूप pos=n,comp=y
परिच्छन्नाम् परिच्छद् pos=va,g=f,c=2,n=s,f=part
प्रगृह्य प्रग्रह् pos=vi
महतीम् महत् pos=a,g=f,c=2,n=s
गदाम् गदा pos=n,g=f,c=2,n=s
अवधीत् वध् pos=v,p=3,n=s,l=lun
तावकान् तावक pos=a,g=m,c=2,n=p
योधान् योध pos=n,g=m,c=2,n=p
दण्ड दण्ड pos=n,comp=y
पाणिः पाणि pos=n,g=m,c=1,n=s
इव इव pos=i
अन्तकः अन्तक pos=n,g=m,c=1,n=s