Original

अक्रुध्यत रणे भीमस्तैस्तदा पर्यवस्थितैः ।सोऽवतीर्य रथात्तूर्णं पदातिः समवस्थितः ॥ ४५ ॥

Segmented

अक्रुध्यत रणे भीमः तैः तदा पर्यवस्थितैः सो ऽवतीर्य रथात् तूर्णम् पदातिः समवस्थितः

Analysis

Word Lemma Parse
अक्रुध्यत क्रुध् pos=v,p=3,n=s,l=lan
रणे रण pos=n,g=m,c=7,n=s
भीमः भीम pos=n,g=m,c=1,n=s
तैः तद् pos=n,g=m,c=3,n=p
तदा तदा pos=i
पर्यवस्थितैः पर्यवस्था pos=va,g=m,c=3,n=p,f=part
सो तद् pos=n,g=m,c=1,n=s
ऽवतीर्य अवतृ pos=vi
रथात् रथ pos=n,g=m,c=5,n=s
तूर्णम् तूर्णम् pos=i
पदातिः पदाति pos=n,g=m,c=1,n=s
समवस्थितः समवस्था pos=va,g=m,c=1,n=s,f=part