Original

ते तु क्रुद्धा महाराज पाण्डवस्य महारथम् ।निग्रहीतुं प्रचक्रुर्हि योधांश्चान्यानवारयन् ॥ ४४ ॥

Segmented

ते तु क्रुद्धा महा-राज पाण्डवस्य महा-रथम् निग्रहीतुम् प्रचक्रुः हि योधान् च अन्यान् अवारयन्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
क्रुद्धा क्रुध् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
पाण्डवस्य पाण्डव pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
निग्रहीतुम् निग्रह् pos=vi
प्रचक्रुः प्रकृ pos=v,p=3,n=p,l=lit
हि हि pos=i
योधान् योध pos=n,g=m,c=2,n=p
pos=i
अन्यान् अन्य pos=n,g=m,c=2,n=p
अवारयन् वारय् pos=v,p=3,n=p,l=lan