Original

स वध्यमानः समरे पदातिगणसंवृतः ।न चचाल रथोपस्थे मैनाक इव पर्वतः ॥ ४३ ॥

Segmented

स वध्यमानः समरे पदाति-गण-संवृतः न चचाल रथोपस्थे मैनाक इव पर्वतः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वध्यमानः वध् pos=va,g=m,c=1,n=s,f=part
समरे समर pos=n,g=m,c=7,n=s
पदाति पदाति pos=n,comp=y
गण गण pos=n,comp=y
संवृतः संवृ pos=va,g=m,c=1,n=s,f=part
pos=i
चचाल चल् pos=v,p=3,n=s,l=lit
रथोपस्थे रथोपस्थ pos=n,g=m,c=7,n=s
मैनाक मैनाक pos=n,g=m,c=1,n=s
इव इव pos=i
पर्वतः पर्वत pos=n,g=m,c=1,n=s