Original

आसाद्य भीमसेनं तु संरब्धा युद्धदुर्मदाः ।धार्तराष्ट्रा विनेदुर्हि नान्यां चाकथयन्कथाम् ।परिवार्य रणे भीमं निजघ्नुस्ते समन्ततः ॥ ४२ ॥

Segmented

आसाद्य भीमसेनम् तु संरब्धा युद्ध-दुर्मदाः धार्तराष्ट्रा विनेदुः हि न अन्याम् च अकथयन् कथाम् परिवार्य रणे भीमम् निजघ्नुः ते समन्ततः

Analysis

Word Lemma Parse
आसाद्य आसादय् pos=vi
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
तु तु pos=i
संरब्धा संरभ् pos=va,g=m,c=1,n=p,f=part
युद्ध युद्ध pos=n,comp=y
दुर्मदाः दुर्मद pos=a,g=m,c=1,n=p
धार्तराष्ट्रा धार्तराष्ट्र pos=n,g=m,c=1,n=p
विनेदुः विनद् pos=v,p=3,n=p,l=lit
हि हि pos=i
pos=i
अन्याम् अन्य pos=n,g=f,c=2,n=s
pos=i
अकथयन् कथय् pos=v,p=3,n=p,l=lan
कथाम् कथा pos=n,g=f,c=2,n=s
परिवार्य परिवारय् pos=vi
रणे रण pos=n,g=m,c=7,n=s
भीमम् भीम pos=n,g=m,c=2,n=s
निजघ्नुः निहन् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
समन्ततः समन्ततः pos=i