Original

भीममेवाभ्यवर्तन्त रणेऽन्ये तु पदातयः ।प्रक्ष्वेड्यास्फोट्य संहृष्टा वीरलोकं यियासवः ॥ ४१ ॥

Segmented

भीमम् एव अभ्यवर्तन्त रणे ऽन्ये तु पदातयः प्रक्ष्वेड्य आस्फोट्य संहृष्टा वीर-लोकम् यियासवः

Analysis

Word Lemma Parse
भीमम् भीम pos=n,g=m,c=2,n=s
एव एव pos=i
अभ्यवर्तन्त अभिवृत् pos=v,p=3,n=p,l=lan
रणे रण pos=n,g=m,c=7,n=s
ऽन्ये अन्य pos=n,g=m,c=1,n=p
तु तु pos=i
पदातयः पदाति pos=n,g=m,c=1,n=p
प्रक्ष्वेड्य प्रक्ष्वेडय् pos=vi
आस्फोट्य आस्फोटय् pos=vi
संहृष्टा संहृष् pos=va,g=m,c=1,n=p,f=part
वीर वीर pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
यियासवः यियासु pos=a,g=m,c=1,n=p