Original

भीमसेनं तदा राजन्धृष्टद्युम्नं च पार्षतम् ।बलेन चतुरङ्गेण नानादेश्या न्यवारयन् ॥ ४० ॥

Segmented

भीमसेनम् तदा राजन् धृष्टद्युम्नम् च पार्षतम् बलेन चतुरङ्गेण नानादेश्या न्यवारयन्

Analysis

Word Lemma Parse
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
तदा तदा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
धृष्टद्युम्नम् धृष्टद्युम्न pos=n,g=m,c=2,n=s
pos=i
पार्षतम् पार्षत pos=n,g=m,c=2,n=s
बलेन बल pos=n,g=n,c=3,n=s
चतुरङ्गेण चतुरङ्ग pos=a,g=n,c=3,n=s
नानादेश्या नानादेश्य pos=a,g=m,c=1,n=p
न्यवारयन् निवारय् pos=v,p=3,n=p,l=lan