Original

तेषामापततां तत्र संहृष्टानां परस्परम् ।संमर्दः सुमहाञ्जज्ञे घोररूपो भयानकः ॥ ३९ ॥

Segmented

तेषाम् आपतताम् तत्र संहृष्टानाम् परस्परम् संमर्दः सु महान् जज्ञे घोर-रूपः भयानकः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
आपतताम् आपत् pos=va,g=m,c=6,n=p,f=part
तत्र तत्र pos=i
संहृष्टानाम् संहृष् pos=va,g=m,c=6,n=p,f=part
परस्परम् परस्पर pos=n,g=m,c=2,n=s
संमर्दः सम्मर्द pos=n,g=m,c=1,n=s
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
जज्ञे जन् pos=v,p=3,n=s,l=lit
घोर घोर pos=a,comp=y
रूपः रूप pos=n,g=m,c=1,n=s
भयानकः भयानक pos=a,g=m,c=1,n=s