Original

नानादेशसमुद्भूता नानारञ्जितवाससः ।अवस्थितास्तदा योधाः प्रार्थयन्तो महद्यशः ॥ ३८ ॥

Segmented

नाना देश-समुद्भूताः नाना रञ्जित-वाससः अवस्थिताः तदा योधाः प्रार्थयन्तो महद् यशः

Analysis

Word Lemma Parse
नाना नाना pos=i
देश देश pos=n,comp=y
समुद्भूताः समुद्भू pos=va,g=m,c=1,n=p,f=part
नाना नाना pos=i
रञ्जित रञ्जय् pos=va,comp=y,f=part
वाससः वासस् pos=n,g=m,c=1,n=p
अवस्थिताः अवस्था pos=va,g=m,c=1,n=p,f=part
तदा तदा pos=i
योधाः योध pos=n,g=m,c=1,n=p
प्रार्थयन्तो प्रार्थय् pos=va,g=m,c=1,n=p,f=part
महद् महत् pos=a,g=n,c=2,n=s
यशः यशस् pos=n,g=n,c=2,n=s