Original

तच्छ्रुत्वा तव पुत्रस्य शूराग्र्यसदृशं वचः ।सारथिर्हेमसंछन्नाञ्शनैरश्वानचोदयत् ॥ ३६ ॥

Segmented

तत् श्रुत्वा तव पुत्रस्य शूर-अग्र्य-सदृशम् वचः सारथिः हेम-संछन्नान् शनैस् अश्वान् अचोदयत्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
तव त्वद् pos=n,g=,c=6,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
शूर शूर pos=n,comp=y
अग्र्य अग्र्य pos=a,comp=y
सदृशम् सदृश pos=a,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
सारथिः सारथि pos=n,g=m,c=1,n=s
हेम हेमन् pos=n,comp=y
संछन्नान् संछद् pos=va,g=m,c=2,n=p,f=part
शनैस् शनैस् pos=i
अश्वान् अश्व pos=n,g=m,c=2,n=p
अचोदयत् चोदय् pos=v,p=3,n=s,l=lan