Original

मयि स्थिते च समरे निरुद्धेषु च पाण्डुषु ।पुनरावर्तते तूर्णं मामकं बलमोजसा ॥ ३५ ॥

Segmented

मयि स्थिते च समरे निरुद्धेषु च पाण्डुषु पुनः आवर्तते तूर्णम् मामकम् बलम् ओजसा

Analysis

Word Lemma Parse
मयि मद् pos=n,g=,c=7,n=s
स्थिते स्था pos=va,g=m,c=7,n=s,f=part
pos=i
समरे समर pos=n,g=n,c=7,n=s
निरुद्धेषु निरुध् pos=va,g=m,c=7,n=p,f=part
pos=i
पाण्डुषु पाण्डु pos=n,g=m,c=7,n=p
पुनः पुनर् pos=i
आवर्तते आवृत् pos=v,p=3,n=s,l=lat
तूर्णम् तूर्णम् pos=i
मामकम् मामक pos=a,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s
ओजसा ओजस् pos=n,g=n,c=3,n=s