Original

सिंहनादांश्च बहुशः शृणु घोरान्भयानकान् ।तस्माद्याहि शनैः सूत जघनं परिपालय ॥ ३४ ॥

Segmented

सिंहनादान् च बहुशः शृणु घोरान् भयानकान् तस्माद् याहि शनैः सूत जघनम् परिपालय

Analysis

Word Lemma Parse
सिंहनादान् सिंहनाद pos=n,g=m,c=2,n=p
pos=i
बहुशः बहुशस् pos=i
शृणु श्रु pos=v,p=2,n=s,l=lot
घोरान् घोर pos=a,g=m,c=2,n=p
भयानकान् भयानक pos=a,g=m,c=2,n=p
तस्माद् तस्मात् pos=i
याहि या pos=v,p=2,n=s,l=lot
शनैः शनैस् pos=i
सूत सूत pos=n,g=m,c=8,n=s
जघनम् जघन pos=n,g=n,c=2,n=s
परिपालय परिपालय् pos=v,p=2,n=s,l=lot