Original

पश्य सैन्यं महत्सूत पाण्डवैः समभिद्रुतम् ।सैन्यरेणुं समुद्धूतं पश्यस्वैनं समन्ततः ॥ ३३ ॥

Segmented

पश्य सैन्यम् महत् सूत पाण्डवैः समभिद्रुतम् सैन्य-रेणुम् समुद्धूतम् पश्यस्व एनम् समन्ततः

Analysis

Word Lemma Parse
पश्य पश् pos=v,p=2,n=s,l=lot
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
सूत सूत pos=n,g=m,c=8,n=s
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
समभिद्रुतम् समभिद्रु pos=va,g=n,c=2,n=s,f=part
सैन्य सैन्य pos=n,comp=y
रेणुम् रेणु pos=n,g=m,c=2,n=s
समुद्धूतम् समुद्धू pos=va,g=m,c=2,n=s,f=part
पश्यस्व पश् pos=v,p=2,n=s,l=lot
एनम् एनद् pos=n,g=m,c=2,n=s
समन्ततः समन्ततः pos=i