Original

जघने युध्यमानं हि कौन्तेयो मां धनंजयः ।नोत्सहेताभ्यतिक्रान्तुं वेलामिव महोदधिः ॥ ३२ ॥

Segmented

जघने युध्यमानम् हि कौन्तेयो माम् धनंजयः न उत्सहेत अभ्यतिक्रम् वेलाम् इव महा-उदधिः

Analysis

Word Lemma Parse
जघने जघन pos=n,g=m,c=7,n=s
युध्यमानम् युध् pos=va,g=m,c=2,n=s,f=part
हि हि pos=i
कौन्तेयो कौन्तेय pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s
pos=i
उत्सहेत उत्सह् pos=v,p=3,n=s,l=vidhilin
अभ्यतिक्रम् अभ्यतिक्रम् pos=vi
वेलाम् वेला pos=n,g=f,c=2,n=s
इव इव pos=i
महा महत् pos=a,comp=y
उदधिः उदधि pos=n,g=m,c=1,n=s