Original

न मातिक्रमते पार्थो धनुष्पाणिमवस्थितम् ।जघने सर्वसैन्यानां ममाश्वान्प्रतिपादय ॥ ३१ ॥

Segmented

न माम् अतिक्रमते पार्थो धनुष्पाणिम् अवस्थितम् जघने सर्व-सैन्यानाम् मे अश्वान् प्रतिपादय

Analysis

Word Lemma Parse
pos=i
माम् मद् pos=n,g=,c=2,n=s
अतिक्रमते अतिक्रम् pos=v,p=3,n=s,l=lat
पार्थो पार्थ pos=n,g=m,c=1,n=s
धनुष्पाणिम् धनुष्पाणि pos=a,g=m,c=2,n=s
अवस्थितम् अवस्था pos=va,g=m,c=2,n=s,f=part
जघने जघन pos=n,g=m,c=7,n=s
सर्व सर्व pos=n,comp=y
सैन्यानाम् सैन्य pos=n,g=n,c=6,n=p
मे मद् pos=n,g=,c=6,n=s
अश्वान् अश्व pos=n,g=m,c=2,n=p
प्रतिपादय प्रतिपादय् pos=v,p=2,n=s,l=lot