Original

मद्रराजे महाराज वित्रस्ताः शरविक्षताः ।अनाथा नाथमिच्छन्तो मृगाः सिंहार्दिता इव ॥ ३ ॥

Segmented

मद्र-राजे महा-राज वित्रस्ताः शर-विक्षताः अनाथा नाथम् इच्छन्तो मृगाः सिंह-अर्दिताः इव

Analysis

Word Lemma Parse
मद्र मद्र pos=n,comp=y
राजे राज pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
वित्रस्ताः वित्रस् pos=va,g=m,c=1,n=p,f=part
शर शर pos=n,comp=y
विक्षताः विक्षन् pos=va,g=m,c=1,n=p,f=part
अनाथा अनाथ pos=a,g=m,c=1,n=p
नाथम् नाथ pos=n,g=m,c=2,n=s
इच्छन्तो इष् pos=va,g=m,c=1,n=p,f=part
मृगाः मृग pos=n,g=m,c=1,n=p
सिंह सिंह pos=n,comp=y
अर्दिताः अर्दय् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i