Original

धनंजयो रथानीकमभ्यवर्तत वीर्यवान् ।माद्रीपुत्रौ च शकुनिं सात्यकिश्च महारथः ॥ २९ ॥

Segmented

धनंजयो रथ-अनीकम् अभ्यवर्तत वीर्यवान् माद्री-पुत्रौ च शकुनिम् सात्यकिः च महा-रथः

Analysis

Word Lemma Parse
धनंजयो धनंजय pos=n,g=m,c=1,n=s
रथ रथ pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
अभ्यवर्तत अभिवृत् pos=v,p=3,n=s,l=lan
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
माद्री माद्री pos=n,comp=y
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
pos=i
शकुनिम् शकुनि pos=n,g=m,c=2,n=s
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s