Original

इत्येवं वदमानास्ते हर्षेण महता युताः ।प्रभग्नांस्तावकान्राजन्सृञ्जयाः पृष्ठतोऽन्वयुः ॥ २८ ॥

Segmented

इति एवम् वदन्तः ते हर्षेण महता युताः प्रभग्नान् तावकान् राजन् सृञ्जयाः पृष्ठतो ऽन्वयुः

Analysis

Word Lemma Parse
इति इति pos=i
एवम् एवम् pos=i
वदन्तः वद् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
हर्षेण हर्ष pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
युताः युत pos=a,g=m,c=1,n=p
प्रभग्नान् प्रभञ्ज् pos=va,g=m,c=2,n=p,f=part
तावकान् तावक pos=a,g=m,c=2,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
सृञ्जयाः सृञ्जय pos=n,g=m,c=1,n=p
पृष्ठतो पृष्ठतस् pos=i
ऽन्वयुः अनुया pos=v,p=3,n=p,l=lun