Original

कोऽन्यः शक्तो रणे जेतुमृते पार्थं युधिष्ठिरम् ।यस्य नाथो हृषीकेशः सदा धर्मयशोनिधिः ॥ २७ ॥

Segmented

को ऽन्यः शक्तो रणे जेतुम् ऋते पार्थम् युधिष्ठिरम् यस्य नाथो हृषीकेशः सदा धर्म-यशः-निधिः

Analysis

Word Lemma Parse
को pos=n,g=m,c=1,n=s
ऽन्यः अन्य pos=n,g=m,c=1,n=s
शक्तो शक् pos=va,g=m,c=1,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s
जेतुम् जि pos=vi
ऋते ऋते pos=i
पार्थम् पार्थ pos=n,g=m,c=2,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
यस्य यद् pos=n,g=m,c=6,n=s
नाथो नाथ pos=n,g=m,c=1,n=s
हृषीकेशः हृषीकेश pos=n,g=m,c=1,n=s
सदा सदा pos=i
धर्म धर्म pos=n,comp=y
यशः यशस् pos=n,comp=y
निधिः निधि pos=n,g=m,c=1,n=s