Original

भीष्मं द्रोणं च कर्णं च मद्रराजानमेव च ।तथान्यान्नृपतीन्वीराञ्शतशोऽथ सहस्रशः ॥ २६ ॥

Segmented

भीष्मम् द्रोणम् च कर्णम् च मद्र-राजानम् एव च तथा अन्यान् नृपति वीराञ् शतशो ऽथ सहस्रशः

Analysis

Word Lemma Parse
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
pos=i
कर्णम् कर्ण pos=n,g=m,c=2,n=s
pos=i
मद्र मद्र pos=n,comp=y
राजानम् राजन् pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i
तथा तथा pos=i
अन्यान् अन्य pos=n,g=m,c=2,n=p
नृपति नृपति pos=n,g=m,c=2,n=p
वीराञ् वीर pos=n,g=m,c=2,n=p
शतशो शतशस् pos=i
ऽथ अथ pos=i
सहस्रशः सहस्रशस् pos=i