Original

येषां च जगतां नाथो नाथः कृष्णो जनार्दनः ।कथं तेषां जयो न स्याद्येषां धर्मो व्यपाश्रयः ॥ २५ ॥

Segmented

येषाम् च जगताम् नाथो नाथः कृष्णो जनार्दनः कथम् तेषाम् जयो न स्याद् येषाम् धर्मो व्यपाश्रयः

Analysis

Word Lemma Parse
येषाम् यद् pos=n,g=n,c=6,n=p
pos=i
जगताम् जगन्त् pos=n,g=n,c=6,n=p
नाथो नाथ pos=n,g=m,c=1,n=s
नाथः नाथ pos=n,g=m,c=1,n=s
कृष्णो कृष्ण pos=n,g=m,c=1,n=s
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
जयो जय pos=n,g=m,c=1,n=s
pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
येषाम् यद् pos=n,g=m,c=6,n=p
धर्मो धर्म pos=n,g=m,c=1,n=s
व्यपाश्रयः व्यपाश्रय pos=n,g=m,c=1,n=s