Original

द्रौपद्यास्तनयाः पञ्च माद्रीपुत्रौ च पाण्डवौ ।शिखण्डी च महेष्वासो राजा चैव युधिष्ठिरः ॥ २४ ॥

Segmented

द्रौपद्याः तनयाः पञ्च माद्री-पुत्रौ च पाण्डवौ शिखण्डी च महा-इष्वासः राजा च एव युधिष्ठिरः

Analysis

Word Lemma Parse
द्रौपद्याः द्रौपदी pos=n,g=f,c=6,n=s
तनयाः तनय pos=n,g=m,c=1,n=p
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
माद्री माद्री pos=n,comp=y
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
pos=i
पाण्डवौ पाण्डव pos=n,g=m,c=1,n=d
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s