Original

कथं तेषां जयो न स्याद्येषां योद्धा धनंजयः ।सात्यकिर्भीमसेनश्च धृष्टद्युम्नश्च पार्षतः ॥ २३ ॥

Segmented

कथम् तेषाम् जयो न स्याद् येषाम् योद्धा धनंजयः सात्यकिः भीमसेनः च धृष्टद्युम्नः च पार्षतः

Analysis

Word Lemma Parse
कथम् कथम् pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
जयो जय pos=n,g=m,c=1,n=s
pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
येषाम् यद् pos=n,g=m,c=6,n=p
योद्धा योद्धृ pos=n,g=m,c=1,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
pos=i
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
pos=i
पार्षतः पार्षत pos=n,g=m,c=1,n=s