Original

हते दुर्योधने युद्धे शक्रेणेवासुरे मये ।यत्कृतं भीमसेनेन दुःशासनवधे तदा ।नान्यः कर्तास्ति लोके तदृते भीमं महाबलम् ॥ २० ॥

Segmented

हते दुर्योधने युद्धे शक्रेण इव असुरे मये यत् कृतम् भीमसेनेन दुःशासन-वधे तदा न अन्यः कर्ता अस्ति लोके तद् ऋते भीमम् महा-बलम्

Analysis

Word Lemma Parse
हते हन् pos=va,g=m,c=7,n=s,f=part
दुर्योधने दुर्योधन pos=n,g=m,c=7,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
शक्रेण शक्र pos=n,g=m,c=3,n=s
इव इव pos=i
असुरे असुर pos=n,g=m,c=7,n=s
मये मय pos=n,g=m,c=7,n=s
यत् यद् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
भीमसेनेन भीमसेन pos=n,g=m,c=3,n=s
दुःशासन दुःशासन pos=n,comp=y
वधे वध pos=n,g=m,c=7,n=s
तदा तदा pos=i
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
कर्ता कर्तृ pos=a,g=m,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
लोके लोक pos=n,g=m,c=7,n=s
तद् तद् pos=n,g=n,c=2,n=s
ऋते ऋते pos=i
भीमम् भीम pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s