Original

वणिजो नावि भिन्नायां यथागाधेऽप्लवेऽर्णवे ।अपारे पारमिच्छन्तो हते शूरे महात्मनि ॥ २ ॥

Segmented

वणिजो नावि भिन्नायाम् यथा अगाधे ऽप्लवे ऽर्णवे अपारे पारम् इच्छन्तो हते शूरे महात्मनि

Analysis

Word Lemma Parse
वणिजो वणिज् pos=n,g=m,c=1,n=p
नावि नौ pos=n,g=,c=7,n=s
भिन्नायाम् भिद् pos=va,g=f,c=7,n=s,f=part
यथा यथा pos=i
अगाधे अगाध pos=a,g=m,c=7,n=s
ऽप्लवे अप्लव pos=a,g=m,c=7,n=s
ऽर्णवे अर्णव pos=n,g=m,c=7,n=s
अपारे अपार pos=a,g=m,c=7,n=s
पारम् पार pos=n,g=m,c=2,n=s
इच्छन्तो इष् pos=va,g=m,c=1,n=p,f=part
हते हन् pos=va,g=m,c=7,n=s,f=part
शूरे शूर pos=n,g=m,c=7,n=s
महात्मनि महात्मन् pos=a,g=m,c=7,n=s