Original

अस्त्राणां च बलं सर्वं बाह्वोश्च बलमाहवे ।अद्य ज्ञास्यति भीमस्य बलं घोरं महात्मनः ॥ १९ ॥

Segmented

अस्त्राणाम् च बलम् सर्वम् बाह्वोः च बलम् आहवे अद्य ज्ञास्यति भीमस्य बलम् घोरम् महात्मनः

Analysis

Word Lemma Parse
अस्त्राणाम् अस्त्र pos=n,g=n,c=6,n=p
pos=i
बलम् बल pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
बाह्वोः बाहु pos=n,g=m,c=6,n=d
pos=i
बलम् बल pos=n,g=n,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s
अद्य अद्य pos=i
ज्ञास्यति ज्ञा pos=v,p=3,n=s,l=lrt
भीमस्य भीम pos=n,g=m,c=6,n=s
बलम् बल pos=n,g=n,c=2,n=s
घोरम् घोर pos=a,g=n,c=2,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s