Original

अद्य जानातु कौन्तेयं समर्थं सर्वधन्विनाम् ।अद्यात्मानं च दुर्मेधा गर्हयिष्यति पापकृत् ।अद्य क्षत्तुर्वचः सत्यं स्मरतां ब्रुवतो हितम् ॥ १६ ॥

Segmented

अद्य जानातु कौन्तेयम् समर्थम् सर्व-धन्विनाम् अद्य आत्मानम् च दुर्मेधा गर्हयिष्यति पाप-कृत् अद्य क्षत्तुः वचः सत्यम् स्मरताम् ब्रुवतो हितम्

Analysis

Word Lemma Parse
अद्य अद्य pos=i
जानातु ज्ञा pos=v,p=3,n=s,l=lot
कौन्तेयम् कौन्तेय pos=n,g=m,c=2,n=s
समर्थम् समर्थ pos=a,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
धन्विनाम् धन्विन् pos=a,g=m,c=6,n=p
अद्य अद्य pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
pos=i
दुर्मेधा दुर्मेधस् pos=a,g=m,c=1,n=s
गर्हयिष्यति गर्हय् pos=v,p=3,n=s,l=lrt
पाप पाप pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
अद्य अद्य pos=i
क्षत्तुः क्षत्तृ pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
सत्यम् सत्य pos=a,g=n,c=2,n=s
स्मरताम् स्मृ pos=v,p=3,n=s,l=lot
ब्रुवतो ब्रू pos=va,g=m,c=6,n=s,f=part
हितम् हित pos=a,g=n,c=2,n=s