Original

अद्य श्रुत्वा हतं पुत्रं धृतराष्ट्रो जनेश्वरः ।निःसंज्ञः पतितो भूमौ किल्बिषं प्रतिपद्यताम् ॥ १५ ॥

Segmented

अद्य श्रुत्वा हतम् पुत्रम् धृतराष्ट्रो जनेश्वरः निःसंज्ञः पतितो भूमौ किल्बिषम् प्रतिपद्यताम्

Analysis

Word Lemma Parse
अद्य अद्य pos=i
श्रुत्वा श्रु pos=vi
हतम् हन् pos=va,g=m,c=2,n=s,f=part
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
जनेश्वरः जनेश्वर pos=n,g=m,c=1,n=s
निःसंज्ञः निःसंज्ञ pos=a,g=m,c=1,n=s
पतितो पत् pos=va,g=m,c=1,n=s,f=part
भूमौ भूमि pos=n,g=f,c=7,n=s
किल्बिषम् किल्बिष pos=n,g=n,c=2,n=s
प्रतिपद्यताम् प्रतिपद् pos=v,p=3,n=s,l=lot