Original

बाणशब्दरवश्चापि सिंहनादश्च पुष्कलः ।शङ्खशब्दश्च शूराणां दारुणः समपद्यत ॥ १२ ॥

Segmented

बाण-शब्द-रवः च अपि सिंहनादः च पुष्कलः शङ्ख-शब्दः च शूराणाम् दारुणः समपद्यत

Analysis

Word Lemma Parse
बाण बाण pos=n,comp=y
शब्द शब्द pos=n,comp=y
रवः रव pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
सिंहनादः सिंहनाद pos=n,g=m,c=1,n=s
pos=i
पुष्कलः पुष्कल pos=a,g=m,c=1,n=s
शङ्ख शङ्ख pos=n,comp=y
शब्दः शब्द pos=n,g=m,c=1,n=s
pos=i
शूराणाम् शूर pos=n,g=m,c=6,n=p
दारुणः दारुण pos=a,g=m,c=1,n=s
समपद्यत सम्पद् pos=v,p=3,n=s,l=lan