Original

तान्प्रभग्नान्द्रुतान्दृष्ट्वा हतोत्साहान्पराजितान् ।अभ्यद्रवन्त पाञ्चालाः पाण्डवाश्च जयैषिणः ॥ ११ ॥

Segmented

तान् प्रभग्नान् द्रुतान् दृष्ट्वा हत-उत्साहान् पराजितान् अभ्यद्रवन्त पाञ्चालाः पाण्डवाः च जय-एषिणः

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
प्रभग्नान् प्रभञ्ज् pos=va,g=m,c=2,n=p,f=part
द्रुतान् द्रु pos=va,g=m,c=2,n=p,f=part
दृष्ट्वा दृश् pos=vi
हत हन् pos=va,comp=y,f=part
उत्साहान् उत्साह pos=n,g=m,c=2,n=p
पराजितान् पराजि pos=va,g=m,c=2,n=p,f=part
अभ्यद्रवन्त अभिद्रु pos=v,p=3,n=p,l=lan
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
pos=i
जय जय pos=n,comp=y
एषिणः एषिन् pos=a,g=m,c=1,n=p