Original

ते रणाद्भरतश्रेष्ठ तावकाः प्राद्रवन्दिशः ।धावन्तश्चाप्यदृश्यन्त श्वसमानाः शरातुराः ॥ १० ॥

Segmented

ते रणाद् भरत-श्रेष्ठ तावकाः प्राद्रवन् दिशः धावन्तः च अपि अदृश्यन्त श्वसमानाः शर-आतुराः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
रणाद् रण pos=n,g=m,c=5,n=s
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
तावकाः तावक pos=a,g=m,c=1,n=p
प्राद्रवन् प्रद्रु pos=v,p=3,n=p,l=lan
दिशः दिश् pos=n,g=f,c=2,n=p
धावन्तः धाव् pos=va,g=m,c=1,n=p,f=part
pos=i
अपि अपि pos=i
अदृश्यन्त दृश् pos=v,p=3,n=p,l=lan
श्वसमानाः श्वस् pos=va,g=m,c=1,n=p,f=part
शर शर pos=n,comp=y
आतुराः आतुर pos=a,g=m,c=1,n=p