Original

संजय उवाच ।पातिते युधि दुर्धर्षे मद्रराजे महारथे ।तावकास्तव पुत्राश्च प्रायशो विमुखाभवन् ॥ १ ॥

Segmented

संजय उवाच पातिते युधि दुर्धर्षे मद्र-राजे महा-रथे तावकाः ते पुत्राः च प्रायशो विमुखाः अभवन्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पातिते पातय् pos=va,g=m,c=7,n=s,f=part
युधि युध् pos=n,g=f,c=7,n=s
दुर्धर्षे दुर्धर्ष pos=a,g=m,c=7,n=s
मद्र मद्र pos=n,comp=y
राजे राज pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
रथे रथ pos=n,g=m,c=7,n=s
तावकाः तावक pos=a,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
पुत्राः पुत्र pos=n,g=m,c=1,n=p
pos=i
प्रायशो प्रायशस् pos=i
विमुखाः विमुख pos=a,g=m,c=1,n=p
अभवन् भू pos=v,p=3,n=p,l=lan