Original

ते समन्तात्परिवृताः पाण्डवैः पुरुषर्षभाः ।क्षोभयन्ति स्म तां सेनां मकराः सागरं यथा ॥ ९ ॥

Segmented

ते समन्तात् परिवृताः पाण्डवैः पुरुष-ऋषभाः क्षोभयन्ति स्म ताम् सेनाम् मकराः सागरम् यथा

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
समन्तात् समन्तात् pos=i
परिवृताः परिवृ pos=va,g=m,c=1,n=p,f=part
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
पुरुष पुरुष pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p
क्षोभयन्ति क्षोभय् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
ताम् तद् pos=n,g=f,c=2,n=s
सेनाम् सेना pos=n,g=f,c=2,n=s
मकराः मकर pos=n,g=m,c=1,n=p
सागरम् सागर pos=n,g=m,c=2,n=s
यथा यथा pos=i