Original

धृष्टद्युम्नः शिखण्डी च पाञ्चालाः सह सोमकैः ।युधिष्ठिरं परीप्सन्तः समन्तात्पर्यवारयन् ॥ ८ ॥

Segmented

धृष्टद्युम्नः शिखण्डी च पाञ्चालाः सह सोमकैः युधिष्ठिरम् परीप्सन्तः समन्तात् पर्यवारयन्

Analysis

Word Lemma Parse
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
pos=i
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
सह सह pos=i
सोमकैः सोमक pos=n,g=m,c=3,n=p
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
परीप्सन्तः परीप्स् pos=va,g=m,c=1,n=p,f=part
समन्तात् समन्तात् pos=i
पर्यवारयन् परिवारय् pos=v,p=3,n=p,l=lan