Original

ततोऽर्जुनश्च भीमश्च माद्रीपुत्रौ च पाण्डवौ ।सात्यकिश्च नरव्याघ्रो द्रौपदेयाश्च सर्वशः ॥ ७ ॥

Segmented

ततो अर्जुनः च भीमः च माद्री-पुत्रौ च पाण्डवौ सात्यकिः च नर-व्याघ्रः द्रौपदेयाः च सर्वशः

Analysis

Word Lemma Parse
ततो ततस् pos=i
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
pos=i
भीमः भीम pos=n,g=m,c=1,n=s
pos=i
माद्री माद्री pos=n,comp=y
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
pos=i
पाण्डवौ पाण्डव pos=n,g=m,c=1,n=d
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
pos=i
नर नर pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
द्रौपदेयाः द्रौपदेय pos=n,g=m,c=1,n=p
pos=i
सर्वशः सर्वशस् pos=i