Original

श्रुत्वा तु निहतं शल्यं धर्मपुत्रं च पीडितम् ।मद्रराजप्रिये युक्तैर्मद्रकाणां महारथैः ॥ ५ ॥

Segmented

श्रुत्वा तु निहतम् शल्यम् धर्मपुत्रम् च पीडितम् मद्र-राज-प्रिये युक्तैः मद्रकाणाम् महा-रथैः

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
तु तु pos=i
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
शल्यम् शल्य pos=n,g=m,c=2,n=s
धर्मपुत्रम् धर्मपुत्र pos=n,g=m,c=2,n=s
pos=i
पीडितम् पीडय् pos=va,g=m,c=2,n=s,f=part
मद्र मद्र pos=n,comp=y
राज राजन् pos=n,comp=y
प्रिये प्रिय pos=n,g=n,c=7,n=s
युक्तैः युज् pos=va,g=m,c=3,n=p,f=part
मद्रकाणाम् मद्रक pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
रथैः रथ pos=n,g=m,c=3,n=p