Original

ते तु शूरा महाराज कृतचित्ताः स्म योधने ।धनुःशब्दं महत्कृत्वा सहायुध्यन्त पाण्डवैः ॥ ४ ॥

Segmented

ते तु शूरा महा-राज कृत-चित्ताः स्म योधने धनुः-शब्दम् महत् कृत्वा सह अयुध्यन्त पाण्डवैः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
शूरा शूर pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
कृत कृ pos=va,comp=y,f=part
चित्ताः चित्त pos=n,g=m,c=1,n=p
स्म स्म pos=i
योधने योधन pos=n,g=n,c=7,n=s
धनुः धनुस् pos=n,comp=y
शब्दम् शब्द pos=n,g=m,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
कृत्वा कृ pos=vi
सह सह pos=i
अयुध्यन्त युध् pos=v,p=3,n=p,l=lan
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p