Original

वध्यमानं महाराज पाण्डवैर्जितकाशिभिः ।दिशो भेजेऽथ संभ्रान्तं त्रासितं दृढधन्विभिः ॥ ३९ ॥

Segmented

वध्यमानम् महा-राज पाण्डवैः जित-काशिन् दिशो भेजे ऽथ संभ्रान्तम् त्रासितम् दृढ-धन्विन्

Analysis

Word Lemma Parse
वध्यमानम् वध् pos=va,g=n,c=1,n=s,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
जित जि pos=va,comp=y,f=part
काशिन् काशिन् pos=a,g=m,c=3,n=p
दिशो दिश् pos=n,g=f,c=2,n=p
भेजे भज् pos=v,p=3,n=s,l=lit
ऽथ अथ pos=i
संभ्रान्तम् सम्भ्रम् pos=va,g=n,c=1,n=s,f=part
त्रासितम् त्रासय् pos=va,g=n,c=1,n=s,f=part
दृढ दृढ pos=a,comp=y
धन्विन् धन्विन् pos=a,g=m,c=3,n=p