Original

ततो हतमभिप्रेक्ष्य मद्रराजबलं महत् ।मद्रराजं च समरे दृष्ट्वा शूरं निपातितम् ।दुर्योधनबलं सर्वं पुनरासीत्पराङ्मुखम् ॥ ३८ ॥

Segmented

ततो हतम् अभिप्रेक्ष्य मद्र-राज-बलम् महत् मद्र-राजम् च समरे दृष्ट्वा शूरम् निपातितम् दुर्योधन-बलम् सर्वम् पुनः आसीत् पराङ्मुखम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
हतम् हन् pos=va,g=n,c=2,n=s,f=part
अभिप्रेक्ष्य अभिप्रेक्ष् pos=vi
मद्र मद्र pos=n,comp=y
राज राजन् pos=n,comp=y
बलम् बल pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
मद्र मद्र pos=n,comp=y
राजम् राज pos=n,g=m,c=2,n=s
pos=i
समरे समर pos=n,g=n,c=7,n=s
दृष्ट्वा दृश् pos=vi
शूरम् शूर pos=n,g=m,c=2,n=s
निपातितम् निपातय् pos=va,g=m,c=2,n=s,f=part
दुर्योधन दुर्योधन pos=n,comp=y
बलम् बल pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
पुनः पुनर् pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
पराङ्मुखम् पराङ्मुख pos=a,g=n,c=1,n=s