Original

अभ्यवर्तन्त वेगेन जयगृध्राः प्रहारिणः ।बाणशब्दरवान्कृत्वा विमिश्राञ्शङ्खनिस्वनैः ॥ ३६ ॥

Segmented

अभ्यवर्तन्त वेगेन जय-गृध्राः प्रहारिणः बाण-शब्द-रवान् कृत्वा विमिश्राञ् शङ्ख-निस्वनैः

Analysis

Word Lemma Parse
अभ्यवर्तन्त अभिवृत् pos=v,p=3,n=p,l=lan
वेगेन वेग pos=n,g=m,c=3,n=s
जय जय pos=n,comp=y
गृध्राः गृध्र pos=a,g=m,c=1,n=p
प्रहारिणः प्रहारिन् pos=a,g=m,c=1,n=p
बाण बाण pos=n,comp=y
शब्द शब्द pos=n,comp=y
रवान् रव pos=n,g=m,c=2,n=p
कृत्वा कृ pos=vi
विमिश्राञ् विमिश्र pos=a,g=m,c=2,n=p
शङ्ख शङ्ख pos=n,comp=y
निस्वनैः निस्वन pos=n,g=m,c=3,n=p