Original

निहतेषु च शूरेषु मद्रराजानुगेषु च ।अस्मानापततश्चापि दृष्ट्वा पार्था महारथाः ॥ ३५ ॥

Segmented

निहतेषु च शूरेषु मद्र-राज-अनुगेषु च अस्मान् आपततः च अपि दृष्ट्वा पार्था महा-रथाः

Analysis

Word Lemma Parse
निहतेषु निहन् pos=va,g=m,c=7,n=p,f=part
pos=i
शूरेषु शूर pos=n,g=m,c=7,n=p
मद्र मद्र pos=n,comp=y
राज राजन् pos=n,comp=y
अनुगेषु अनुग pos=a,g=m,c=7,n=p
pos=i
अस्मान् मद् pos=n,g=m,c=2,n=p
आपततः आपत् pos=va,g=m,c=2,n=p,f=part
pos=i
अपि अपि pos=i
दृष्ट्वा दृश् pos=vi
पार्था पार्थ pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p