Original

भग्नचक्रान्रथान्केचिदवहंस्तुरगा रणे ।रथार्धं केचिदादाय दिशो दश विबभ्रमुः ।तत्र तत्र च दृश्यन्ते योक्त्रैः श्लिष्टाः स्म वाजिनः ॥ ३३ ॥

Segmented

भग्न-चक्रान् रथान् केचिद् अवहन् तुरगाः रणे रथ-अर्धम् केचिद् आदाय दिशो दश विबभ्रमुः तत्र तत्र च दृश्यन्ते योक्त्रैः श्लिष्टाः स्म वाजिनः

Analysis

Word Lemma Parse
भग्न भञ्ज् pos=va,comp=y,f=part
चक्रान् चक्र pos=n,g=m,c=2,n=p
रथान् रथ pos=n,g=m,c=2,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
अवहन् वह् pos=v,p=3,n=p,l=lan
तुरगाः तुरग pos=n,g=m,c=1,n=p
रणे रण pos=n,g=m,c=7,n=s
रथ रथ pos=n,comp=y
अर्धम् अर्ध pos=n,g=n,c=2,n=s
केचिद् कश्चित् pos=n,g=m,c=1,n=p
आदाय आदा pos=vi
दिशो दिश् pos=n,g=f,c=2,n=p
दश दशन् pos=n,g=f,c=2,n=p
विबभ्रमुः विभ्रम् pos=v,p=3,n=p,l=lit
तत्र तत्र pos=i
तत्र तत्र pos=i
pos=i
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
योक्त्रैः योक्त्र pos=n,g=n,c=3,n=p
श्लिष्टाः श्लिष् pos=va,g=m,c=1,n=p,f=part
स्म स्म pos=i
वाजिनः वाजिन् pos=n,g=m,c=1,n=p