Original

रथैर्भग्नैर्युगाक्षैश्च निहतैश्च महारथैः ।अश्वैर्निपतितैश्चैव संछन्नाभूद्वसुंधरा ॥ ३१ ॥

Segmented

रथैः भग्नैः युग-अक्षैः च निहतैः च महा-रथैः अश्वैः निपतितैः च एव संछन्ना अभूत् वसुंधरा

Analysis

Word Lemma Parse
रथैः रथ pos=n,g=m,c=3,n=p
भग्नैः भञ्ज् pos=va,g=m,c=3,n=p,f=part
युग युग pos=n,comp=y
अक्षैः अक्ष pos=n,g=m,c=3,n=p
pos=i
निहतैः निहन् pos=va,g=m,c=3,n=p,f=part
pos=i
महा महत् pos=a,comp=y
रथैः रथ pos=n,g=m,c=3,n=p
अश्वैः अश्व pos=n,g=m,c=3,n=p
निपतितैः निपत् pos=va,g=n,c=3,n=p,f=part
pos=i
एव एव pos=i
संछन्ना संछद् pos=va,g=f,c=1,n=s,f=part
अभूत् भू pos=v,p=3,n=s,l=lun
वसुंधरा वसुंधरा pos=n,g=f,c=1,n=s