Original

अथोत्थितानि रुण्डानि समदृश्यन्त सर्वशः ।पपात महती चोल्का मध्येनादित्यमण्डलम् ॥ ३० ॥

Segmented

अथ उत्थितानि रुण्डानि समदृश्यन्त सर्वशः पपात महती च उल्का मध्येन आदित्य-मण्डलम्

Analysis

Word Lemma Parse
अथ अथ pos=i
उत्थितानि उत्था pos=va,g=n,c=1,n=p,f=part
रुण्डानि रुण्ड pos=a,g=n,c=1,n=p
समदृश्यन्त संदृश् pos=v,p=3,n=p,l=lan
सर्वशः सर्वशस् pos=i
पपात पत् pos=v,p=3,n=s,l=lit
महती महत् pos=a,g=f,c=1,n=s
pos=i
उल्का उल्का pos=n,g=f,c=1,n=s
मध्येन मध्य pos=n,g=n,c=3,n=s
आदित्य आदित्य pos=n,comp=y
मण्डलम् मण्डल pos=n,g=n,c=2,n=s