Original

दुर्योधनेन ते वीरा वार्यमाणाः पुनः पुनः ।युधिष्ठिरं जिघांसन्तः पाण्डूनां प्राविशन्बलम् ॥ ३ ॥

Segmented

दुर्योधनेन ते वीरा वार्यमाणाः पुनः पुनः युधिष्ठिरम् जिघांसन्तः पाण्डूनाम् प्राविशन् बलम्

Analysis

Word Lemma Parse
दुर्योधनेन दुर्योधन pos=n,g=m,c=3,n=s
ते तद् pos=n,g=m,c=1,n=p
वीरा वीर pos=n,g=m,c=1,n=p
वार्यमाणाः वारय् pos=va,g=m,c=1,n=p,f=part
पुनः पुनर् pos=i
पुनः पुनर् pos=i
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
जिघांसन्तः जिघांस् pos=va,g=m,c=1,n=p,f=part
पाण्डूनाम् पाण्डु pos=n,g=m,c=6,n=p
प्राविशन् प्रविश् pos=v,p=3,n=p,l=lan
बलम् बल pos=n,g=n,c=2,n=s