Original

ततो नः संप्रयातानां हतामित्रास्तरस्विनः ।हृष्टाः किलकिलाशब्दमकुर्वन्सहिताः परे ॥ २९ ॥

Segmented

ततो नः सम्प्रयातानाम् हत-अमित्राः तरस्विनः हृष्टाः किलकिला-शब्दम् अकुर्वन् सहिताः परे

Analysis

Word Lemma Parse
ततो ततस् pos=i
नः मद् pos=n,g=,c=6,n=p
सम्प्रयातानाम् सम्प्रया pos=va,g=m,c=6,n=p,f=part
हत हन् pos=va,comp=y,f=part
अमित्राः अमित्र pos=n,g=m,c=1,n=p
तरस्विनः तरस्विन् pos=a,g=m,c=1,n=p
हृष्टाः हृष् pos=va,g=m,c=1,n=p,f=part
किलकिला किलकिला pos=n,comp=y
शब्दम् शब्द pos=n,g=m,c=2,n=s
अकुर्वन् कृ pos=v,p=3,n=p,l=lan
सहिताः सहित pos=a,g=m,c=1,n=p
परे पर pos=n,g=m,c=1,n=p