Original

ते मुहूर्ताद्रणे वीरा हस्ताहस्तं विशां पते ।निहताः प्रत्यदृश्यन्त मद्रराजपदानुगाः ॥ २८ ॥

Segmented

ते मुहूर्ताद् रणे वीरा हस्ताहस्तम् विशाम् पते निहताः प्रत्यदृश्यन्त मद्र-राज-पदानुगाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
मुहूर्ताद् मुहूर्त pos=n,g=n,c=5,n=s
रणे रण pos=n,g=m,c=7,n=s
वीरा वीर pos=n,g=m,c=1,n=p
हस्ताहस्तम् हस्ताहस्तम् pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
निहताः निहन् pos=va,g=m,c=1,n=p,f=part
प्रत्यदृश्यन्त प्रतिदृश् pos=v,p=3,n=p,l=lan
मद्र मद्र pos=n,comp=y
राज राजन् pos=n,comp=y
पदानुगाः पदानुग pos=a,g=m,c=1,n=p