Original

पाण्डवास्तु रणे दृष्ट्वा मद्रराजपदानुगान् ।सहितानभ्यवर्तन्त गुल्ममास्थाय मध्यमम् ॥ २७ ॥

Segmented

पाण्डवाः तु रणे दृष्ट्वा मद्र-राज-पदानुगान् सहितान् अभ्यवर्तन्त गुल्मम् आस्थाय मध्यमम्

Analysis

Word Lemma Parse
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
तु तु pos=i
रणे रण pos=n,g=m,c=7,n=s
दृष्ट्वा दृश् pos=vi
मद्र मद्र pos=n,comp=y
राज राजन् pos=n,comp=y
पदानुगान् पदानुग pos=a,g=m,c=2,n=p
सहितान् सहित pos=a,g=m,c=2,n=p
अभ्यवर्तन्त अभिवृत् pos=v,p=3,n=p,l=lan
गुल्मम् गुल्म pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
मध्यमम् मध्यम pos=a,g=m,c=2,n=s